Declension table of ?aṅguṣṭhamātrikā

Deva

FeminineSingularDualPlural
Nominativeaṅguṣṭhamātrikā aṅguṣṭhamātrike aṅguṣṭhamātrikāḥ
Vocativeaṅguṣṭhamātrike aṅguṣṭhamātrike aṅguṣṭhamātrikāḥ
Accusativeaṅguṣṭhamātrikām aṅguṣṭhamātrike aṅguṣṭhamātrikāḥ
Instrumentalaṅguṣṭhamātrikayā aṅguṣṭhamātrikābhyām aṅguṣṭhamātrikābhiḥ
Dativeaṅguṣṭhamātrikāyai aṅguṣṭhamātrikābhyām aṅguṣṭhamātrikābhyaḥ
Ablativeaṅguṣṭhamātrikāyāḥ aṅguṣṭhamātrikābhyām aṅguṣṭhamātrikābhyaḥ
Genitiveaṅguṣṭhamātrikāyāḥ aṅguṣṭhamātrikayoḥ aṅguṣṭhamātrikāṇām
Locativeaṅguṣṭhamātrikāyām aṅguṣṭhamātrikayoḥ aṅguṣṭhamātrikāsu

Adverb -aṅguṣṭhamātrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria