Declension table of ?aṅguṣṭhamātraka

Deva

NeuterSingularDualPlural
Nominativeaṅguṣṭhamātrakam aṅguṣṭhamātrake aṅguṣṭhamātrakāṇi
Vocativeaṅguṣṭhamātraka aṅguṣṭhamātrake aṅguṣṭhamātrakāṇi
Accusativeaṅguṣṭhamātrakam aṅguṣṭhamātrake aṅguṣṭhamātrakāṇi
Instrumentalaṅguṣṭhamātrakeṇa aṅguṣṭhamātrakābhyām aṅguṣṭhamātrakaiḥ
Dativeaṅguṣṭhamātrakāya aṅguṣṭhamātrakābhyām aṅguṣṭhamātrakebhyaḥ
Ablativeaṅguṣṭhamātrakāt aṅguṣṭhamātrakābhyām aṅguṣṭhamātrakebhyaḥ
Genitiveaṅguṣṭhamātrakasya aṅguṣṭhamātrakayoḥ aṅguṣṭhamātrakāṇām
Locativeaṅguṣṭhamātrake aṅguṣṭhamātrakayoḥ aṅguṣṭhamātrakeṣu

Compound aṅguṣṭhamātraka -

Adverb -aṅguṣṭhamātrakam -aṅguṣṭhamātrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria