Declension table of aṅguṣṭhamātra

Deva

NeuterSingularDualPlural
Nominativeaṅguṣṭhamātram aṅguṣṭhamātre aṅguṣṭhamātrāṇi
Vocativeaṅguṣṭhamātra aṅguṣṭhamātre aṅguṣṭhamātrāṇi
Accusativeaṅguṣṭhamātram aṅguṣṭhamātre aṅguṣṭhamātrāṇi
Instrumentalaṅguṣṭhamātreṇa aṅguṣṭhamātrābhyām aṅguṣṭhamātraiḥ
Dativeaṅguṣṭhamātrāya aṅguṣṭhamātrābhyām aṅguṣṭhamātrebhyaḥ
Ablativeaṅguṣṭhamātrāt aṅguṣṭhamātrābhyām aṅguṣṭhamātrebhyaḥ
Genitiveaṅguṣṭhamātrasya aṅguṣṭhamātrayoḥ aṅguṣṭhamātrāṇām
Locativeaṅguṣṭhamātre aṅguṣṭhamātrayoḥ aṅguṣṭhamātreṣu

Compound aṅguṣṭhamātra -

Adverb -aṅguṣṭhamātram -aṅguṣṭhamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria