Declension table of aṅguṣṭhamātra

Deva

MasculineSingularDualPlural
Nominativeaṅguṣṭhamātraḥ aṅguṣṭhamātrau aṅguṣṭhamātrāḥ
Vocativeaṅguṣṭhamātra aṅguṣṭhamātrau aṅguṣṭhamātrāḥ
Accusativeaṅguṣṭhamātram aṅguṣṭhamātrau aṅguṣṭhamātrān
Instrumentalaṅguṣṭhamātreṇa aṅguṣṭhamātrābhyām aṅguṣṭhamātraiḥ aṅguṣṭhamātrebhiḥ
Dativeaṅguṣṭhamātrāya aṅguṣṭhamātrābhyām aṅguṣṭhamātrebhyaḥ
Ablativeaṅguṣṭhamātrāt aṅguṣṭhamātrābhyām aṅguṣṭhamātrebhyaḥ
Genitiveaṅguṣṭhamātrasya aṅguṣṭhamātrayoḥ aṅguṣṭhamātrāṇām
Locativeaṅguṣṭhamātre aṅguṣṭhamātrayoḥ aṅguṣṭhamātreṣu

Compound aṅguṣṭhamātra -

Adverb -aṅguṣṭhamātram -aṅguṣṭhamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria