Declension table of aṅguṣṭha

Deva

MasculineSingularDualPlural
Nominativeaṅguṣṭhaḥ aṅguṣṭhau aṅguṣṭhāḥ
Vocativeaṅguṣṭha aṅguṣṭhau aṅguṣṭhāḥ
Accusativeaṅguṣṭham aṅguṣṭhau aṅguṣṭhān
Instrumentalaṅguṣṭhena aṅguṣṭhābhyām aṅguṣṭhaiḥ aṅguṣṭhebhiḥ
Dativeaṅguṣṭhāya aṅguṣṭhābhyām aṅguṣṭhebhyaḥ
Ablativeaṅguṣṭhāt aṅguṣṭhābhyām aṅguṣṭhebhyaḥ
Genitiveaṅguṣṭhasya aṅguṣṭhayoḥ aṅguṣṭhānām
Locativeaṅguṣṭhe aṅguṣṭhayoḥ aṅguṣṭheṣu

Compound aṅguṣṭha -

Adverb -aṅguṣṭham -aṅguṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria