Declension table of ?aṅgu

Deva

MasculineSingularDualPlural
Nominativeaṅguḥ aṅgū aṅgavaḥ
Vocativeaṅgo aṅgū aṅgavaḥ
Accusativeaṅgum aṅgū aṅgūn
Instrumentalaṅgunā aṅgubhyām aṅgubhiḥ
Dativeaṅgave aṅgubhyām aṅgubhyaḥ
Ablativeaṅgoḥ aṅgubhyām aṅgubhyaḥ
Genitiveaṅgoḥ aṅgvoḥ aṅgūnām
Locativeaṅgau aṅgvoḥ aṅguṣu

Compound aṅgu -

Adverb -aṅgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria