Declension table of ?aṅgoñchana

Deva

NeuterSingularDualPlural
Nominativeaṅgoñchanam aṅgoñchane aṅgoñchanāni
Vocativeaṅgoñchana aṅgoñchane aṅgoñchanāni
Accusativeaṅgoñchanam aṅgoñchane aṅgoñchanāni
Instrumentalaṅgoñchanena aṅgoñchanābhyām aṅgoñchanaiḥ
Dativeaṅgoñchanāya aṅgoñchanābhyām aṅgoñchanebhyaḥ
Ablativeaṅgoñchanāt aṅgoñchanābhyām aṅgoñchanebhyaḥ
Genitiveaṅgoñchanasya aṅgoñchanayoḥ aṅgoñchanānām
Locativeaṅgoñchane aṅgoñchanayoḥ aṅgoñchaneṣu

Compound aṅgoñchana -

Adverb -aṅgoñchanam -aṅgoñchanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria