Declension table of ?aṅgoñcha

Deva

MasculineSingularDualPlural
Nominativeaṅgoñchaḥ aṅgoñchau aṅgoñchāḥ
Vocativeaṅgoñcha aṅgoñchau aṅgoñchāḥ
Accusativeaṅgoñcham aṅgoñchau aṅgoñchān
Instrumentalaṅgoñchena aṅgoñchābhyām aṅgoñchaiḥ aṅgoñchebhiḥ
Dativeaṅgoñchāya aṅgoñchābhyām aṅgoñchebhyaḥ
Ablativeaṅgoñchāt aṅgoñchābhyām aṅgoñchebhyaḥ
Genitiveaṅgoñchasya aṅgoñchayoḥ aṅgoñchānām
Locativeaṅgoñche aṅgoñchayoḥ aṅgoñcheṣu

Compound aṅgoñcha -

Adverb -aṅgoñcham -aṅgoñchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria