Declension table of ?aṅgoṣin

Deva

MasculineSingularDualPlural
Nominativeaṅgoṣī aṅgoṣiṇau aṅgoṣiṇaḥ
Vocativeaṅgoṣin aṅgoṣiṇau aṅgoṣiṇaḥ
Accusativeaṅgoṣiṇam aṅgoṣiṇau aṅgoṣiṇaḥ
Instrumentalaṅgoṣiṇā aṅgoṣibhyām aṅgoṣibhiḥ
Dativeaṅgoṣiṇe aṅgoṣibhyām aṅgoṣibhyaḥ
Ablativeaṅgoṣiṇaḥ aṅgoṣibhyām aṅgoṣibhyaḥ
Genitiveaṅgoṣiṇaḥ aṅgoṣiṇoḥ aṅgoṣiṇām
Locativeaṅgoṣiṇi aṅgoṣiṇoḥ aṅgoṣiṣu

Compound aṅgoṣi -

Adverb -aṅgoṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria