Declension table of ?aṅgirasvatā

Deva

FeminineSingularDualPlural
Nominativeaṅgirasvatā aṅgirasvate aṅgirasvatāḥ
Vocativeaṅgirasvate aṅgirasvate aṅgirasvatāḥ
Accusativeaṅgirasvatām aṅgirasvate aṅgirasvatāḥ
Instrumentalaṅgirasvatayā aṅgirasvatābhyām aṅgirasvatābhiḥ
Dativeaṅgirasvatāyai aṅgirasvatābhyām aṅgirasvatābhyaḥ
Ablativeaṅgirasvatāyāḥ aṅgirasvatābhyām aṅgirasvatābhyaḥ
Genitiveaṅgirasvatāyāḥ aṅgirasvatayoḥ aṅgirasvatānām
Locativeaṅgirasvatāyām aṅgirasvatayoḥ aṅgirasvatāsu

Adverb -aṅgirasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria