Declension table of aṅgirasvat

Deva

NeuterSingularDualPlural
Nominativeaṅgirasvat aṅgirasvantī aṅgirasvatī aṅgirasvanti
Vocativeaṅgirasvat aṅgirasvantī aṅgirasvatī aṅgirasvanti
Accusativeaṅgirasvat aṅgirasvantī aṅgirasvatī aṅgirasvanti
Instrumentalaṅgirasvatā aṅgirasvadbhyām aṅgirasvadbhiḥ
Dativeaṅgirasvate aṅgirasvadbhyām aṅgirasvadbhyaḥ
Ablativeaṅgirasvataḥ aṅgirasvadbhyām aṅgirasvadbhyaḥ
Genitiveaṅgirasvataḥ aṅgirasvatoḥ aṅgirasvatām
Locativeaṅgirasvati aṅgirasvatoḥ aṅgirasvatsu

Adverb -aṅgirasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria