Declension table of aṅgirasvat

Deva

MasculineSingularDualPlural
Nominativeaṅgirasvān aṅgirasvantau aṅgirasvantaḥ
Vocativeaṅgirasvan aṅgirasvantau aṅgirasvantaḥ
Accusativeaṅgirasvantam aṅgirasvantau aṅgirasvataḥ
Instrumentalaṅgirasvatā aṅgirasvadbhyām aṅgirasvadbhiḥ
Dativeaṅgirasvate aṅgirasvadbhyām aṅgirasvadbhyaḥ
Ablativeaṅgirasvataḥ aṅgirasvadbhyām aṅgirasvadbhyaḥ
Genitiveaṅgirasvataḥ aṅgirasvatoḥ aṅgirasvatām
Locativeaṅgirasvati aṅgirasvatoḥ aṅgirasvatsu

Compound aṅgirasvat -

Adverb -aṅgirasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria