Declension table of ?aṅgirasāmayana

Deva

NeuterSingularDualPlural
Nominativeaṅgirasāmayanam aṅgirasāmayane aṅgirasāmayanāni
Vocativeaṅgirasāmayana aṅgirasāmayane aṅgirasāmayanāni
Accusativeaṅgirasāmayanam aṅgirasāmayane aṅgirasāmayanāni
Instrumentalaṅgirasāmayanena aṅgirasāmayanābhyām aṅgirasāmayanaiḥ
Dativeaṅgirasāmayanāya aṅgirasāmayanābhyām aṅgirasāmayanebhyaḥ
Ablativeaṅgirasāmayanāt aṅgirasāmayanābhyām aṅgirasāmayanebhyaḥ
Genitiveaṅgirasāmayanasya aṅgirasāmayanayoḥ aṅgirasāmayanānām
Locativeaṅgirasāmayane aṅgirasāmayanayoḥ aṅgirasāmayaneṣu

Compound aṅgirasāmayana -

Adverb -aṅgirasāmayanam -aṅgirasāmayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria