Declension table of ?aṅgirasa

Deva

MasculineSingularDualPlural
Nominativeaṅgirasaḥ aṅgirasau aṅgirasāḥ
Vocativeaṅgirasa aṅgirasau aṅgirasāḥ
Accusativeaṅgirasam aṅgirasau aṅgirasān
Instrumentalaṅgirasena aṅgirasābhyām aṅgirasaiḥ aṅgirasebhiḥ
Dativeaṅgirasāya aṅgirasābhyām aṅgirasebhyaḥ
Ablativeaṅgirasāt aṅgirasābhyām aṅgirasebhyaḥ
Genitiveaṅgirasasya aṅgirasayoḥ aṅgirasānām
Locativeaṅgirase aṅgirasayoḥ aṅgiraseṣu

Compound aṅgirasa -

Adverb -aṅgirasam -aṅgirasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria