Declension table of ?aṅgiraḥsmṛti

Deva

FeminineSingularDualPlural
Nominativeaṅgiraḥsmṛtiḥ aṅgiraḥsmṛtī aṅgiraḥsmṛtayaḥ
Vocativeaṅgiraḥsmṛte aṅgiraḥsmṛtī aṅgiraḥsmṛtayaḥ
Accusativeaṅgiraḥsmṛtim aṅgiraḥsmṛtī aṅgiraḥsmṛtīḥ
Instrumentalaṅgiraḥsmṛtyā aṅgiraḥsmṛtibhyām aṅgiraḥsmṛtibhiḥ
Dativeaṅgiraḥsmṛtyai aṅgiraḥsmṛtaye aṅgiraḥsmṛtibhyām aṅgiraḥsmṛtibhyaḥ
Ablativeaṅgiraḥsmṛtyāḥ aṅgiraḥsmṛteḥ aṅgiraḥsmṛtibhyām aṅgiraḥsmṛtibhyaḥ
Genitiveaṅgiraḥsmṛtyāḥ aṅgiraḥsmṛteḥ aṅgiraḥsmṛtyoḥ aṅgiraḥsmṛtīnām
Locativeaṅgiraḥsmṛtyām aṅgiraḥsmṛtau aṅgiraḥsmṛtyoḥ aṅgiraḥsmṛtiṣu

Compound aṅgiraḥsmṛti -

Adverb -aṅgiraḥsmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria