Declension table of ?aṅginī

Deva

FeminineSingularDualPlural
Nominativeaṅginī aṅginyau aṅginyaḥ
Vocativeaṅgini aṅginyau aṅginyaḥ
Accusativeaṅginīm aṅginyau aṅginīḥ
Instrumentalaṅginyā aṅginībhyām aṅginībhiḥ
Dativeaṅginyai aṅginībhyām aṅginībhyaḥ
Ablativeaṅginyāḥ aṅginībhyām aṅginībhyaḥ
Genitiveaṅginyāḥ aṅginyoḥ aṅginīnām
Locativeaṅginyām aṅginyoḥ aṅginīṣu

Compound aṅgini - aṅginī -

Adverb -aṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria