Declension table of ?aṅgikā

Deva

FeminineSingularDualPlural
Nominativeaṅgikā aṅgike aṅgikāḥ
Vocativeaṅgike aṅgike aṅgikāḥ
Accusativeaṅgikām aṅgike aṅgikāḥ
Instrumentalaṅgikayā aṅgikābhyām aṅgikābhiḥ
Dativeaṅgikāyai aṅgikābhyām aṅgikābhyaḥ
Ablativeaṅgikāyāḥ aṅgikābhyām aṅgikābhyaḥ
Genitiveaṅgikāyāḥ aṅgikayoḥ aṅgikānām
Locativeaṅgikāyām aṅgikayoḥ aṅgikāsu

Adverb -aṅgikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria