Declension table of ?aṅgīya

Deva

NeuterSingularDualPlural
Nominativeaṅgīyam aṅgīye aṅgīyāni
Vocativeaṅgīya aṅgīye aṅgīyāni
Accusativeaṅgīyam aṅgīye aṅgīyāni
Instrumentalaṅgīyena aṅgīyābhyām aṅgīyaiḥ
Dativeaṅgīyāya aṅgīyābhyām aṅgīyebhyaḥ
Ablativeaṅgīyāt aṅgīyābhyām aṅgīyebhyaḥ
Genitiveaṅgīyasya aṅgīyayoḥ aṅgīyānām
Locativeaṅgīye aṅgīyayoḥ aṅgīyeṣu

Compound aṅgīya -

Adverb -aṅgīyam -aṅgīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria