Declension table of aṅgīkaraṇa

Deva

NeuterSingularDualPlural
Nominativeaṅgīkaraṇam aṅgīkaraṇe aṅgīkaraṇāni
Vocativeaṅgīkaraṇa aṅgīkaraṇe aṅgīkaraṇāni
Accusativeaṅgīkaraṇam aṅgīkaraṇe aṅgīkaraṇāni
Instrumentalaṅgīkaraṇena aṅgīkaraṇābhyām aṅgīkaraṇaiḥ
Dativeaṅgīkaraṇāya aṅgīkaraṇābhyām aṅgīkaraṇebhyaḥ
Ablativeaṅgīkaraṇāt aṅgīkaraṇābhyām aṅgīkaraṇebhyaḥ
Genitiveaṅgīkaraṇasya aṅgīkaraṇayoḥ aṅgīkaraṇānām
Locativeaṅgīkaraṇe aṅgīkaraṇayoḥ aṅgīkaraṇeṣu

Compound aṅgīkaraṇa -

Adverb -aṅgīkaraṇam -aṅgīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria