Declension table of aṅgīkṛti

Deva

FeminineSingularDualPlural
Nominativeaṅgīkṛtiḥ aṅgīkṛtī aṅgīkṛtayaḥ
Vocativeaṅgīkṛte aṅgīkṛtī aṅgīkṛtayaḥ
Accusativeaṅgīkṛtim aṅgīkṛtī aṅgīkṛtīḥ
Instrumentalaṅgīkṛtyā aṅgīkṛtibhyām aṅgīkṛtibhiḥ
Dativeaṅgīkṛtyai aṅgīkṛtaye aṅgīkṛtibhyām aṅgīkṛtibhyaḥ
Ablativeaṅgīkṛtyāḥ aṅgīkṛteḥ aṅgīkṛtibhyām aṅgīkṛtibhyaḥ
Genitiveaṅgīkṛtyāḥ aṅgīkṛteḥ aṅgīkṛtyoḥ aṅgīkṛtīnām
Locativeaṅgīkṛtyām aṅgīkṛtau aṅgīkṛtyoḥ aṅgīkṛtiṣu

Compound aṅgīkṛti -

Adverb -aṅgīkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria