Declension table of ?aṅghryavanejanī

Deva

FeminineSingularDualPlural
Nominativeaṅghryavanejanī aṅghryavanejanyau aṅghryavanejanyaḥ
Vocativeaṅghryavanejani aṅghryavanejanyau aṅghryavanejanyaḥ
Accusativeaṅghryavanejanīm aṅghryavanejanyau aṅghryavanejanīḥ
Instrumentalaṅghryavanejanyā aṅghryavanejanībhyām aṅghryavanejanībhiḥ
Dativeaṅghryavanejanyai aṅghryavanejanībhyām aṅghryavanejanībhyaḥ
Ablativeaṅghryavanejanyāḥ aṅghryavanejanībhyām aṅghryavanejanībhyaḥ
Genitiveaṅghryavanejanyāḥ aṅghryavanejanyoḥ aṅghryavanejanīnām
Locativeaṅghryavanejanyām aṅghryavanejanyoḥ aṅghryavanejanīṣu

Compound aṅghryavanejani - aṅghryavanejanī -

Adverb -aṅghryavanejani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria