Declension table of ?aṅghryavanejanatva

Deva

NeuterSingularDualPlural
Nominativeaṅghryavanejanatvam aṅghryavanejanatve aṅghryavanejanatvāni
Vocativeaṅghryavanejanatva aṅghryavanejanatve aṅghryavanejanatvāni
Accusativeaṅghryavanejanatvam aṅghryavanejanatve aṅghryavanejanatvāni
Instrumentalaṅghryavanejanatvena aṅghryavanejanatvābhyām aṅghryavanejanatvaiḥ
Dativeaṅghryavanejanatvāya aṅghryavanejanatvābhyām aṅghryavanejanatvebhyaḥ
Ablativeaṅghryavanejanatvāt aṅghryavanejanatvābhyām aṅghryavanejanatvebhyaḥ
Genitiveaṅghryavanejanatvasya aṅghryavanejanatvayoḥ aṅghryavanejanatvānām
Locativeaṅghryavanejanatve aṅghryavanejanatvayoḥ aṅghryavanejanatveṣu

Compound aṅghryavanejanatva -

Adverb -aṅghryavanejanatvam -aṅghryavanejanatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria