Declension table of ?aṅghryavanejana

Deva

NeuterSingularDualPlural
Nominativeaṅghryavanejanam aṅghryavanejane aṅghryavanejanāni
Vocativeaṅghryavanejana aṅghryavanejane aṅghryavanejanāni
Accusativeaṅghryavanejanam aṅghryavanejane aṅghryavanejanāni
Instrumentalaṅghryavanejanena aṅghryavanejanābhyām aṅghryavanejanaiḥ
Dativeaṅghryavanejanāya aṅghryavanejanābhyām aṅghryavanejanebhyaḥ
Ablativeaṅghryavanejanāt aṅghryavanejanābhyām aṅghryavanejanebhyaḥ
Genitiveaṅghryavanejanasya aṅghryavanejanayoḥ aṅghryavanejanānām
Locativeaṅghryavanejane aṅghryavanejanayoḥ aṅghryavanejaneṣu

Compound aṅghryavanejana -

Adverb -aṅghryavanejanam -aṅghryavanejanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria