Declension table of ?aṅghryavanejana

Deva

MasculineSingularDualPlural
Nominativeaṅghryavanejanaḥ aṅghryavanejanau aṅghryavanejanāḥ
Vocativeaṅghryavanejana aṅghryavanejanau aṅghryavanejanāḥ
Accusativeaṅghryavanejanam aṅghryavanejanau aṅghryavanejanān
Instrumentalaṅghryavanejanena aṅghryavanejanābhyām aṅghryavanejanaiḥ aṅghryavanejanebhiḥ
Dativeaṅghryavanejanāya aṅghryavanejanābhyām aṅghryavanejanebhyaḥ
Ablativeaṅghryavanejanāt aṅghryavanejanābhyām aṅghryavanejanebhyaḥ
Genitiveaṅghryavanejanasya aṅghryavanejanayoḥ aṅghryavanejanānām
Locativeaṅghryavanejane aṅghryavanejanayoḥ aṅghryavanejaneṣu

Compound aṅghryavanejana -

Adverb -aṅghryavanejanam -aṅghryavanejanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria