Declension table of ?aṅghrisandhi

Deva

MasculineSingularDualPlural
Nominativeaṅghrisandhiḥ aṅghrisandhī aṅghrisandhayaḥ
Vocativeaṅghrisandhe aṅghrisandhī aṅghrisandhayaḥ
Accusativeaṅghrisandhim aṅghrisandhī aṅghrisandhīn
Instrumentalaṅghrisandhinā aṅghrisandhibhyām aṅghrisandhibhiḥ
Dativeaṅghrisandhaye aṅghrisandhibhyām aṅghrisandhibhyaḥ
Ablativeaṅghrisandheḥ aṅghrisandhibhyām aṅghrisandhibhyaḥ
Genitiveaṅghrisandheḥ aṅghrisandhyoḥ aṅghrisandhīnām
Locativeaṅghrisandhau aṅghrisandhyoḥ aṅghrisandhiṣu

Compound aṅghrisandhi -

Adverb -aṅghrisandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria