Declension table of ?aṅghripāta

Deva

MasculineSingularDualPlural
Nominativeaṅghripātaḥ aṅghripātau aṅghripātāḥ
Vocativeaṅghripāta aṅghripātau aṅghripātāḥ
Accusativeaṅghripātam aṅghripātau aṅghripātān
Instrumentalaṅghripātena aṅghripātābhyām aṅghripātaiḥ aṅghripātebhiḥ
Dativeaṅghripātāya aṅghripātābhyām aṅghripātebhyaḥ
Ablativeaṅghripātāt aṅghripātābhyām aṅghripātebhyaḥ
Genitiveaṅghripātasya aṅghripātayoḥ aṅghripātānām
Locativeaṅghripāte aṅghripātayoḥ aṅghripāteṣu

Compound aṅghripāta -

Adverb -aṅghripātam -aṅghripātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria