Declension table of ?aṅghripāna

Deva

NeuterSingularDualPlural
Nominativeaṅghripānam aṅghripāne aṅghripānāni
Vocativeaṅghripāna aṅghripāne aṅghripānāni
Accusativeaṅghripānam aṅghripāne aṅghripānāni
Instrumentalaṅghripānena aṅghripānābhyām aṅghripānaiḥ
Dativeaṅghripānāya aṅghripānābhyām aṅghripānebhyaḥ
Ablativeaṅghripānāt aṅghripānābhyām aṅghripānebhyaḥ
Genitiveaṅghripānasya aṅghripānayoḥ aṅghripānānām
Locativeaṅghripāne aṅghripānayoḥ aṅghripāneṣu

Compound aṅghripāna -

Adverb -aṅghripānam -aṅghripānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria