Declension table of ?aṅghripāna

Deva

MasculineSingularDualPlural
Nominativeaṅghripānaḥ aṅghripānau aṅghripānāḥ
Vocativeaṅghripāna aṅghripānau aṅghripānāḥ
Accusativeaṅghripānam aṅghripānau aṅghripānān
Instrumentalaṅghripānena aṅghripānābhyām aṅghripānaiḥ aṅghripānebhiḥ
Dativeaṅghripānāya aṅghripānābhyām aṅghripānebhyaḥ
Ablativeaṅghripānāt aṅghripānābhyām aṅghripānebhyaḥ
Genitiveaṅghripānasya aṅghripānayoḥ aṅghripānānām
Locativeaṅghripāne aṅghripānayoḥ aṅghripāneṣu

Compound aṅghripāna -

Adverb -aṅghripānam -aṅghripānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria