Declension table of ?aṅghripa

Deva

MasculineSingularDualPlural
Nominativeaṅghripaḥ aṅghripau aṅghripāḥ
Vocativeaṅghripa aṅghripau aṅghripāḥ
Accusativeaṅghripam aṅghripau aṅghripān
Instrumentalaṅghripeṇa aṅghripābhyām aṅghripaiḥ aṅghripebhiḥ
Dativeaṅghripāya aṅghripābhyām aṅghripebhyaḥ
Ablativeaṅghripāt aṅghripābhyām aṅghripebhyaḥ
Genitiveaṅghripasya aṅghripayoḥ aṅghripāṇām
Locativeaṅghripe aṅghripayoḥ aṅghripeṣu

Compound aṅghripa -

Adverb -aṅghripam -aṅghripāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria