Declension table of ?aṅghrināman

Deva

NeuterSingularDualPlural
Nominativeaṅghrināma aṅghrināmnī aṅghrināmāni
Vocativeaṅghrināman aṅghrināma aṅghrināmnī aṅghrināmāni
Accusativeaṅghrināma aṅghrināmnī aṅghrināmāni
Instrumentalaṅghrināmnā aṅghrināmabhyām aṅghrināmabhiḥ
Dativeaṅghrināmne aṅghrināmabhyām aṅghrināmabhyaḥ
Ablativeaṅghrināmnaḥ aṅghrināmabhyām aṅghrināmabhyaḥ
Genitiveaṅghrināmnaḥ aṅghrināmnoḥ aṅghrināmnām
Locativeaṅghrināmni aṅghrināmani aṅghrināmnoḥ aṅghrināmasu

Compound aṅghrināma -

Adverb -aṅghrināma -aṅghrināmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria