Declension table of ?aṅgayāga

Deva

MasculineSingularDualPlural
Nominativeaṅgayāgaḥ aṅgayāgau aṅgayāgāḥ
Vocativeaṅgayāga aṅgayāgau aṅgayāgāḥ
Accusativeaṅgayāgam aṅgayāgau aṅgayāgān
Instrumentalaṅgayāgena aṅgayāgābhyām aṅgayāgaiḥ aṅgayāgebhiḥ
Dativeaṅgayāgāya aṅgayāgābhyām aṅgayāgebhyaḥ
Ablativeaṅgayāgāt aṅgayāgābhyām aṅgayāgebhyaḥ
Genitiveaṅgayāgasya aṅgayāgayoḥ aṅgayāgānām
Locativeaṅgayāge aṅgayāgayoḥ aṅgayāgeṣu

Compound aṅgayāga -

Adverb -aṅgayāgam -aṅgayāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria