Declension table of ?aṅgavikṣepa

Deva

MasculineSingularDualPlural
Nominativeaṅgavikṣepaḥ aṅgavikṣepau aṅgavikṣepāḥ
Vocativeaṅgavikṣepa aṅgavikṣepau aṅgavikṣepāḥ
Accusativeaṅgavikṣepam aṅgavikṣepau aṅgavikṣepān
Instrumentalaṅgavikṣepeṇa aṅgavikṣepābhyām aṅgavikṣepaiḥ aṅgavikṣepebhiḥ
Dativeaṅgavikṣepāya aṅgavikṣepābhyām aṅgavikṣepebhyaḥ
Ablativeaṅgavikṣepāt aṅgavikṣepābhyām aṅgavikṣepebhyaḥ
Genitiveaṅgavikṣepasya aṅgavikṣepayoḥ aṅgavikṣepāṇām
Locativeaṅgavikṣepe aṅgavikṣepayoḥ aṅgavikṣepeṣu

Compound aṅgavikṣepa -

Adverb -aṅgavikṣepam -aṅgavikṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria