Declension table of ?aṅgavikṛti

Deva

FeminineSingularDualPlural
Nominativeaṅgavikṛtiḥ aṅgavikṛtī aṅgavikṛtayaḥ
Vocativeaṅgavikṛte aṅgavikṛtī aṅgavikṛtayaḥ
Accusativeaṅgavikṛtim aṅgavikṛtī aṅgavikṛtīḥ
Instrumentalaṅgavikṛtyā aṅgavikṛtibhyām aṅgavikṛtibhiḥ
Dativeaṅgavikṛtyai aṅgavikṛtaye aṅgavikṛtibhyām aṅgavikṛtibhyaḥ
Ablativeaṅgavikṛtyāḥ aṅgavikṛteḥ aṅgavikṛtibhyām aṅgavikṛtibhyaḥ
Genitiveaṅgavikṛtyāḥ aṅgavikṛteḥ aṅgavikṛtyoḥ aṅgavikṛtīnām
Locativeaṅgavikṛtyām aṅgavikṛtau aṅgavikṛtyoḥ aṅgavikṛtiṣu

Compound aṅgavikṛti -

Adverb -aṅgavikṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria