Declension table of ?aṅgavaikṛta

Deva

NeuterSingularDualPlural
Nominativeaṅgavaikṛtam aṅgavaikṛte aṅgavaikṛtāni
Vocativeaṅgavaikṛta aṅgavaikṛte aṅgavaikṛtāni
Accusativeaṅgavaikṛtam aṅgavaikṛte aṅgavaikṛtāni
Instrumentalaṅgavaikṛtena aṅgavaikṛtābhyām aṅgavaikṛtaiḥ
Dativeaṅgavaikṛtāya aṅgavaikṛtābhyām aṅgavaikṛtebhyaḥ
Ablativeaṅgavaikṛtāt aṅgavaikṛtābhyām aṅgavaikṛtebhyaḥ
Genitiveaṅgavaikṛtasya aṅgavaikṛtayoḥ aṅgavaikṛtānām
Locativeaṅgavaikṛte aṅgavaikṛtayoḥ aṅgavaikṛteṣu

Compound aṅgavaikṛta -

Adverb -aṅgavaikṛtam -aṅgavaikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria