Declension table of ?aṅgavākpāṇimatā

Deva

FeminineSingularDualPlural
Nominativeaṅgavākpāṇimatā aṅgavākpāṇimate aṅgavākpāṇimatāḥ
Vocativeaṅgavākpāṇimate aṅgavākpāṇimate aṅgavākpāṇimatāḥ
Accusativeaṅgavākpāṇimatām aṅgavākpāṇimate aṅgavākpāṇimatāḥ
Instrumentalaṅgavākpāṇimatayā aṅgavākpāṇimatābhyām aṅgavākpāṇimatābhiḥ
Dativeaṅgavākpāṇimatāyai aṅgavākpāṇimatābhyām aṅgavākpāṇimatābhyaḥ
Ablativeaṅgavākpāṇimatāyāḥ aṅgavākpāṇimatābhyām aṅgavākpāṇimatābhyaḥ
Genitiveaṅgavākpāṇimatāyāḥ aṅgavākpāṇimatayoḥ aṅgavākpāṇimatānām
Locativeaṅgavākpāṇimatāyām aṅgavākpāṇimatayoḥ aṅgavākpāṇimatāsu

Adverb -aṅgavākpāṇimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria