Declension table of ?aṅgavāhakā

Deva

FeminineSingularDualPlural
Nominativeaṅgavāhakā aṅgavāhake aṅgavāhakāḥ
Vocativeaṅgavāhake aṅgavāhake aṅgavāhakāḥ
Accusativeaṅgavāhakām aṅgavāhake aṅgavāhakāḥ
Instrumentalaṅgavāhakayā aṅgavāhakābhyām aṅgavāhakābhiḥ
Dativeaṅgavāhakāyai aṅgavāhakābhyām aṅgavāhakābhyaḥ
Ablativeaṅgavāhakāyāḥ aṅgavāhakābhyām aṅgavāhakābhyaḥ
Genitiveaṅgavāhakāyāḥ aṅgavāhakayoḥ aṅgavāhakānām
Locativeaṅgavāhakāyām aṅgavāhakayoḥ aṅgavāhakāsu

Adverb -aṅgavāhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria