Declension table of ?aṅgavāhaka

Deva

NeuterSingularDualPlural
Nominativeaṅgavāhakam aṅgavāhake aṅgavāhakāni
Vocativeaṅgavāhaka aṅgavāhake aṅgavāhakāni
Accusativeaṅgavāhakam aṅgavāhake aṅgavāhakāni
Instrumentalaṅgavāhakena aṅgavāhakābhyām aṅgavāhakaiḥ
Dativeaṅgavāhakāya aṅgavāhakābhyām aṅgavāhakebhyaḥ
Ablativeaṅgavāhakāt aṅgavāhakābhyām aṅgavāhakebhyaḥ
Genitiveaṅgavāhakasya aṅgavāhakayoḥ aṅgavāhakānām
Locativeaṅgavāhake aṅgavāhakayoḥ aṅgavāhakeṣu

Compound aṅgavāhaka -

Adverb -aṅgavāhakam -aṅgavāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria