Declension table of ?aṅgati

Deva

MasculineSingularDualPlural
Nominativeaṅgatiḥ aṅgatī aṅgatayaḥ
Vocativeaṅgate aṅgatī aṅgatayaḥ
Accusativeaṅgatim aṅgatī aṅgatīn
Instrumentalaṅgatinā aṅgatibhyām aṅgatibhiḥ
Dativeaṅgataye aṅgatibhyām aṅgatibhyaḥ
Ablativeaṅgateḥ aṅgatibhyām aṅgatibhyaḥ
Genitiveaṅgateḥ aṅgatyoḥ aṅgatīnām
Locativeaṅgatau aṅgatyoḥ aṅgatiṣu

Compound aṅgati -

Adverb -aṅgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria