Declension table of ?aṅgasphuraṇavicāra

Deva

MasculineSingularDualPlural
Nominativeaṅgasphuraṇavicāraḥ aṅgasphuraṇavicārau aṅgasphuraṇavicārāḥ
Vocativeaṅgasphuraṇavicāra aṅgasphuraṇavicārau aṅgasphuraṇavicārāḥ
Accusativeaṅgasphuraṇavicāram aṅgasphuraṇavicārau aṅgasphuraṇavicārān
Instrumentalaṅgasphuraṇavicāreṇa aṅgasphuraṇavicārābhyām aṅgasphuraṇavicāraiḥ aṅgasphuraṇavicārebhiḥ
Dativeaṅgasphuraṇavicārāya aṅgasphuraṇavicārābhyām aṅgasphuraṇavicārebhyaḥ
Ablativeaṅgasphuraṇavicārāt aṅgasphuraṇavicārābhyām aṅgasphuraṇavicārebhyaḥ
Genitiveaṅgasphuraṇavicārasya aṅgasphuraṇavicārayoḥ aṅgasphuraṇavicārāṇām
Locativeaṅgasphuraṇavicāre aṅgasphuraṇavicārayoḥ aṅgasphuraṇavicāreṣu

Compound aṅgasphuraṇavicāra -

Adverb -aṅgasphuraṇavicāram -aṅgasphuraṇavicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria