Declension table of ?aṅgasparśa

Deva

MasculineSingularDualPlural
Nominativeaṅgasparśaḥ aṅgasparśau aṅgasparśāḥ
Vocativeaṅgasparśa aṅgasparśau aṅgasparśāḥ
Accusativeaṅgasparśam aṅgasparśau aṅgasparśān
Instrumentalaṅgasparśena aṅgasparśābhyām aṅgasparśaiḥ aṅgasparśebhiḥ
Dativeaṅgasparśāya aṅgasparśābhyām aṅgasparśebhyaḥ
Ablativeaṅgasparśāt aṅgasparśābhyām aṅgasparśebhyaḥ
Genitiveaṅgasparśasya aṅgasparśayoḥ aṅgasparśānām
Locativeaṅgasparśe aṅgasparśayoḥ aṅgasparśeṣu

Compound aṅgasparśa -

Adverb -aṅgasparśam -aṅgasparśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria