Declension table of ?aṅgasaṅga

Deva

MasculineSingularDualPlural
Nominativeaṅgasaṅgaḥ aṅgasaṅgau aṅgasaṅgāḥ
Vocativeaṅgasaṅga aṅgasaṅgau aṅgasaṅgāḥ
Accusativeaṅgasaṅgam aṅgasaṅgau aṅgasaṅgān
Instrumentalaṅgasaṅgena aṅgasaṅgābhyām aṅgasaṅgaiḥ aṅgasaṅgebhiḥ
Dativeaṅgasaṅgāya aṅgasaṅgābhyām aṅgasaṅgebhyaḥ
Ablativeaṅgasaṅgāt aṅgasaṅgābhyām aṅgasaṅgebhyaḥ
Genitiveaṅgasaṅgasya aṅgasaṅgayoḥ aṅgasaṅgānām
Locativeaṅgasaṅge aṅgasaṅgayoḥ aṅgasaṅgeṣu

Compound aṅgasaṅga -

Adverb -aṅgasaṅgam -aṅgasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria