Declension table of ?aṅgasaṃskriyā

Deva

FeminineSingularDualPlural
Nominativeaṅgasaṃskriyā aṅgasaṃskriye aṅgasaṃskriyāḥ
Vocativeaṅgasaṃskriye aṅgasaṃskriye aṅgasaṃskriyāḥ
Accusativeaṅgasaṃskriyām aṅgasaṃskriye aṅgasaṃskriyāḥ
Instrumentalaṅgasaṃskriyayā aṅgasaṃskriyābhyām aṅgasaṃskriyābhiḥ
Dativeaṅgasaṃskriyāyai aṅgasaṃskriyābhyām aṅgasaṃskriyābhyaḥ
Ablativeaṅgasaṃskriyāyāḥ aṅgasaṃskriyābhyām aṅgasaṃskriyābhyaḥ
Genitiveaṅgasaṃskriyāyāḥ aṅgasaṃskriyayoḥ aṅgasaṃskriyāṇām
Locativeaṅgasaṃskriyāyām aṅgasaṃskriyayoḥ aṅgasaṃskriyāsu

Adverb -aṅgasaṃskriyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria