Declension table of ?aṅgasaṃhati

Deva

FeminineSingularDualPlural
Nominativeaṅgasaṃhatiḥ aṅgasaṃhatī aṅgasaṃhatayaḥ
Vocativeaṅgasaṃhate aṅgasaṃhatī aṅgasaṃhatayaḥ
Accusativeaṅgasaṃhatim aṅgasaṃhatī aṅgasaṃhatīḥ
Instrumentalaṅgasaṃhatyā aṅgasaṃhatibhyām aṅgasaṃhatibhiḥ
Dativeaṅgasaṃhatyai aṅgasaṃhataye aṅgasaṃhatibhyām aṅgasaṃhatibhyaḥ
Ablativeaṅgasaṃhatyāḥ aṅgasaṃhateḥ aṅgasaṃhatibhyām aṅgasaṃhatibhyaḥ
Genitiveaṅgasaṃhatyāḥ aṅgasaṃhateḥ aṅgasaṃhatyoḥ aṅgasaṃhatīnām
Locativeaṅgasaṃhatyām aṅgasaṃhatau aṅgasaṃhatyoḥ aṅgasaṃhatiṣu

Compound aṅgasaṃhati -

Adverb -aṅgasaṃhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria