Declension table of ?aṅgaruha

Deva

NeuterSingularDualPlural
Nominativeaṅgaruham aṅgaruhe aṅgaruhāṇi
Vocativeaṅgaruha aṅgaruhe aṅgaruhāṇi
Accusativeaṅgaruham aṅgaruhe aṅgaruhāṇi
Instrumentalaṅgaruheṇa aṅgaruhābhyām aṅgaruhaiḥ
Dativeaṅgaruhāya aṅgaruhābhyām aṅgaruhebhyaḥ
Ablativeaṅgaruhāt aṅgaruhābhyām aṅgaruhebhyaḥ
Genitiveaṅgaruhasya aṅgaruhayoḥ aṅgaruhāṇām
Locativeaṅgaruhe aṅgaruhayoḥ aṅgaruheṣu

Compound aṅgaruha -

Adverb -aṅgaruham -aṅgaruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria