Declension table of ?aṅgaruha

Deva

MasculineSingularDualPlural
Nominativeaṅgaruhaḥ aṅgaruhau aṅgaruhāḥ
Vocativeaṅgaruha aṅgaruhau aṅgaruhāḥ
Accusativeaṅgaruham aṅgaruhau aṅgaruhān
Instrumentalaṅgaruheṇa aṅgaruhābhyām aṅgaruhaiḥ aṅgaruhebhiḥ
Dativeaṅgaruhāya aṅgaruhābhyām aṅgaruhebhyaḥ
Ablativeaṅgaruhāt aṅgaruhābhyām aṅgaruhebhyaḥ
Genitiveaṅgaruhasya aṅgaruhayoḥ aṅgaruhāṇām
Locativeaṅgaruhe aṅgaruhayoḥ aṅgaruheṣu

Compound aṅgaruha -

Adverb -aṅgaruham -aṅgaruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria