Declension table of ?aṅgareja

Deva

NeuterSingularDualPlural
Nominativeaṅgarejam aṅgareje aṅgarejāni
Vocativeaṅgareja aṅgareje aṅgarejāni
Accusativeaṅgarejam aṅgareje aṅgarejāni
Instrumentalaṅgarejena aṅgarejābhyām aṅgarejaiḥ
Dativeaṅgarejāya aṅgarejābhyām aṅgarejebhyaḥ
Ablativeaṅgarejāt aṅgarejābhyām aṅgarejebhyaḥ
Genitiveaṅgarejasya aṅgarejayoḥ aṅgarejānām
Locativeaṅgareje aṅgarejayoḥ aṅgarejeṣu

Compound aṅgareja -

Adverb -aṅgarejam -aṅgarejāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria