Declension table of ?aṅgareja

Deva

MasculineSingularDualPlural
Nominativeaṅgarejaḥ aṅgarejau aṅgarejāḥ
Vocativeaṅgareja aṅgarejau aṅgarejāḥ
Accusativeaṅgarejam aṅgarejau aṅgarejān
Instrumentalaṅgarejena aṅgarejābhyām aṅgarejaiḥ aṅgarejebhiḥ
Dativeaṅgarejāya aṅgarejābhyām aṅgarejebhyaḥ
Ablativeaṅgarejāt aṅgarejābhyām aṅgarejebhyaḥ
Genitiveaṅgarejasya aṅgarejayoḥ aṅgarejānām
Locativeaṅgareje aṅgarejayoḥ aṅgarejeṣu

Compound aṅgareja -

Adverb -aṅgarejam -aṅgarejāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria