Declension table of ?aṅgarakṣaṇī

Deva

FeminineSingularDualPlural
Nominativeaṅgarakṣaṇī aṅgarakṣaṇyau aṅgarakṣaṇyaḥ
Vocativeaṅgarakṣaṇi aṅgarakṣaṇyau aṅgarakṣaṇyaḥ
Accusativeaṅgarakṣaṇīm aṅgarakṣaṇyau aṅgarakṣaṇīḥ
Instrumentalaṅgarakṣaṇyā aṅgarakṣaṇībhyām aṅgarakṣaṇībhiḥ
Dativeaṅgarakṣaṇyai aṅgarakṣaṇībhyām aṅgarakṣaṇībhyaḥ
Ablativeaṅgarakṣaṇyāḥ aṅgarakṣaṇībhyām aṅgarakṣaṇībhyaḥ
Genitiveaṅgarakṣaṇyāḥ aṅgarakṣaṇyoḥ aṅgarakṣaṇīnām
Locativeaṅgarakṣaṇyām aṅgarakṣaṇyoḥ aṅgarakṣaṇīṣu

Compound aṅgarakṣaṇi - aṅgarakṣaṇī -

Adverb -aṅgarakṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria