Declension table of ?aṅgarājya

Deva

NeuterSingularDualPlural
Nominativeaṅgarājyam aṅgarājye aṅgarājyāni
Vocativeaṅgarājya aṅgarājye aṅgarājyāni
Accusativeaṅgarājyam aṅgarājye aṅgarājyāni
Instrumentalaṅgarājyena aṅgarājyābhyām aṅgarājyaiḥ
Dativeaṅgarājyāya aṅgarājyābhyām aṅgarājyebhyaḥ
Ablativeaṅgarājyāt aṅgarājyābhyām aṅgarājyebhyaḥ
Genitiveaṅgarājyasya aṅgarājyayoḥ aṅgarājyānām
Locativeaṅgarājye aṅgarājyayoḥ aṅgarājyeṣu

Compound aṅgarājya -

Adverb -aṅgarājyam -aṅgarājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria