Declension table of ?aṅgarāja

Deva

MasculineSingularDualPlural
Nominativeaṅgarājaḥ aṅgarājau aṅgarājāḥ
Vocativeaṅgarāja aṅgarājau aṅgarājāḥ
Accusativeaṅgarājam aṅgarājau aṅgarājān
Instrumentalaṅgarājena aṅgarājābhyām aṅgarājaiḥ aṅgarājebhiḥ
Dativeaṅgarājāya aṅgarājābhyām aṅgarājebhyaḥ
Ablativeaṅgarājāt aṅgarājābhyām aṅgarājebhyaḥ
Genitiveaṅgarājasya aṅgarājayoḥ aṅgarājānām
Locativeaṅgarāje aṅgarājayoḥ aṅgarājeṣu

Compound aṅgarāja -

Adverb -aṅgarājam -aṅgarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria